MP Board Class 10th sanskrit 2 Marker Very Very important Question 2024/कक्षा 10 वीं संस्कृत महत्वपूर्ण प्रश्न 2024

   

एमपी बोर्ड कक्षा 10 संस्कृत  2 अंकीय टॉप प्रश्न उत्तर -

एमपी बोर्ड कक्षा 10वीं की बोर्ड परीक्षाएं 5 फरवरी से शुरू हो रही है ।  उसके लिए इस पोस्ट में हम कक्षा 10वीं संस्कृत बोर्ड परीक्षा 2024 के लिए बहुत ही महत्वपूर्ण 2 अंकीय सिलेक्टिव प्रश्न बताएंगे साथ ही उनके उत्तर भी इस पोस्ट में दिए गए हैं। 

                             इन सभी प्रश्नों को आप अपनी परीक्षा के लिए कंप्लीट कीजिए, यह प्रश्न आपकी परीक्षा में बहुत ही अच्छे अंक आपको दिलाएंगे क्योंकि यह प्रश्न बार-बार रिपीट होंने वाले प्रश्न है ।  और कई बार बोर्ड की परीक्षा में यह पूछे गए हैं । इन प्रश्नों में सभी प्रश्नों के उत्तर भी हैं, तो आप इनको कंप्लीट कर सकते हैं साथ ही यदि आप इसका पीडीएफ डाउनलोड करना चाहते हैं तो पीडीएफ डाउनलोड का लिंक भी आपको इस पोस्ट में मिल जाएगा इस संपूर्ण पोस्ट को जरूर पढ़ें ।



                             मध्यप्रदेश बोर्ड परीक्षा 2024  
                                              कक्षा - 10 वीं                                                                                                               विषय – संस्कृत (महत्वपूर्ण प्रश्नोत्तर)

                        TOP 2 अंकीय प्रश्न (शत प्रतिशत आने की संभावना)


पाठगत प्रश्नोत्तराणी (2 अंक 5 प्रश्न = 10 अंक) 

प्रश्न 1 - कविः किमर्थं प्रकृतेः शरणम् इच्छति?

उत्तरम् - धरातले जीवितं दुर्वहम् जातं अतः कविः शुद्धपर्यावरणाय प्रकृतेः शरणम् इच्छति ।

 

प्रश्न 2- जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?

उत्तरम् - "व्याघ्न ! त्वया महत्वकौतुकम् आवेदिंत यन्मानुषादपि विभेषि?" इति वदन् जम्बुकः व्याघ्रस्य उपहासं करोति ।

 

प्रश्न 3 - कुशलवयोः मातरं वाल्मीकिः केन नाम्ना आह्वयति?

उत्तरम् - कुशलवयोः मातरं वाल्मीकिः 'वधू' इति नाम्ना आह्वयति ।

 

प्रश्न 4- कृषकः किं करोति स्म ?

उत्तरम् - कृषकः बलीवर्दाभ्यां क्षेत्रकर्षणं करोति स्म।

 

प्रश्न 5- नराणां प्रथमः शत्रुः कः?

उत्तरम् - नराणां प्रथमः शत्रुः क्रोधः।

 

प्रश्न 6- निःसंशयं कः कृतान्तः मन्यते ?

उत्तरम् - यः अपरैः वित्रस्तान् पीड्यमानान् जन्तून् सदा न रक्षति पार्थिवरूपेण सः निसंशय कृतान्तः मन्यते ।

 

प्रश्न 7- निर्धनः जनः कथं वित्तम् उपार्जितवान्?

उत्तरम् - निर्धनः जनः भूरि परिश्रम्य किञ्चिद् वित्तम् उपार्जितवान् ।

 

प्रश्न 8- भूकम्पस्य केन्द्रबिन्दुः कः जनपदः आसीत् ?

उत्तरम् - भूकम्पस्य केन्द्रबिन्दुः कच्छ जनपदः आसीत्।

 

प्रश्न 9- स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम् ?

उत्तरम् - स्वस्थजीवनाय खगकुलकलरव-गुञ्जितवनदेशे भ्रमणीयम् ।

 

प्रश्न 10- मीनः कदा दीनां गतिं प्राप्नोति ?

उत्तरम् - सरोवरस्य सङ्कोचम् अञ्चति मीन: दीनां गतिं प्राप्नोति ।

 

प्रश्न 11. बुद्धिमती केन उपेता पितुर्ग्रहं प्रति चलिता?

उत्तरम् - बुद्धिमती पुत्रद्वयोपेता पितुगृहं प्रति चलिता।

 

 

 

प्रश्न 12- कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?

उत्तरम् - मार्गेषु यानानां अनन्ताः पङ्क्तः सन्ति एतस्मात कारणात् महानगरेषु संसरणं कठिनं वर्तते।

 

प्रश्न 13- कुशलवयोः वंशस्य कर्त्ता कः?

उत्तरम् - कुशलवयोः वंशस्य कर्त्ता सहस्रदीधितिः आसीत्।

 

प्रश्न 14 - सुधियः सख्यं केन सह भवति?

उत्तरम् - सुधियः सख्यं सुधीभिः सह भवति ।

 

प्रश्न 15- यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत् ?

उत्तरम् - यदि राजा सम्यक् न भवति तदा राजा जलधौ अकर्णधारा नौइव विप्लवेत्।

 

प्रश्न 16- समस्तराष्ट्रं कीदृशे उल्लासे मग्नम् आसीत्?

उत्तरम् - समस्तराष्ट्रं नृत्य-गीतवादित्राणाम् उल्लासे मग्नम् आसीत् ।

 

प्रश्न 17-  वृष्टिभिः वसुधां के आर्द्रयन्ति?

उत्तरम् - वृष्टिभिः वसुधां अम्भोदा: आर्द्रयन्ति ।

 

प्रश्न 18- माता सुरभिः किमर्थम् अश्रूणि मुञ्चति स्म ?.

उत्तरम् - भूमौ पतिते स्वपुत्रं दृष्ट्वा माता सुरभिः अश्रूणि मुञ्चति स्म।

 

प्रश्न 19- कविः कुत्र सञ्चरणं कर्तुम् इच्छति?

उत्तरम् - कविः नगरात् बहुदूरम् ग्रामान्ते एकान्ते कान्तारे सञ्चरणं कर्तुम् इच्छति।

 

प्रश्न 20 - कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?

उत्तरम् - मार्गेषु यानानां अनन्ताः पङ्क्तः सन्ति एतस्मात कारणात् महानगरेषु संसरणं कठिनं वर्तते ।

 

प्रश्न 21- लोके महतो भयात् कः मुच्यते?

उत्तरम् - लोके महतो भयात् बुद्धिमान् मुच्यते ।

 

प्रश्न 22- जननी कीदृशी भवति?

उत्तरम् - जननी तुल्यवत्सला भवति ।

 

प्रश्न 23- केषां विस्फोटैरपि भूकम्पो जायते?

उत्तरम् - ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायते ।

 

प्रश्न 24- वस्तुतः चौरः कः आसीत् ?

उत्तरम् - वस्तुत: चौर: आरक्षी आसीत् ।

 

प्रश्न 25-  वसन्तस्य गुणं कः जानाति?

उत्तरम् - वसन्तस्य गुणं पिकः जानाति ।

 

प्रश्न 26-  अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?  

उत्तरम् - अस्माकं पर्यावरणे वायुमण्डलं, जलं, भक्ष्यं, धरातलम् च दूषितम् अस्ति ।

 

प्रश्न 27- रामः लवकुशौ कुत्र उपवेशयितुम् कथयति?

उत्तरम् - रामः लवकुशौ स्वाङ्के उपवेशयितुम् कथयति ।

 

प्रश्न 28- सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तरं ददाति?

उत्तरम् - सुरभिः इन्द्रस्य प्रश्नस्य उत्तरम् ददाति यत् "हे वासव ! अहं पुत्रस्य दैन्यं दृष्ट्वा रोदिमि" ।

 

प्रश्न 29- केन समः बन्धुः नास्ति ?

उत्तरम् - उद्यमसमः बन्धुः नास्ति ।

 

प्रश्न 30 - जनः किमर्थं पदातिः गच्छति?

उत्तरम् - जनः अर्थकार्येन पीडितः पदाति: गच्छति ।

 

प्रश्न 31- पृथिव्याः स्खलनात् किं जायते?

उत्तरम् - पृथिव्याः स्खलनात् कम्पनम् जायते ।

 

प्रश्न 32- सरसः शोभा केन भवति ?

उत्तरम् - सरसः शोभा एकेन राजहंसेन भवति ।

 

प्रश्ननिर्माणम कुरुत (2 अंक एक प्रश्न = 2 अंक)

 

प्रश्न 33. रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत केचित द्वे -

1. व्याघ्रं दृष्ट्वा धूर्त: शृगालः अवदत् ।

उत्तरम् - कम् दृष्ट्वा धूर्त: शृगालः अवदत् ?

2. न्यायाधीशः बंकिमचन्द्रः आसीत्।

उत्तरम् - न्यायाधीशः कः आसीत्?

3. सिंह: वानराभ्यां स्वरसायाम असमर्थः एवासीत् ।

उत्तरम् - सिंह: वानराभ्याम् कस्यां असमर्थः एवासीत्?

4. मयूरस्य नृत्यं आराधना प्रकृते ।

उत्तरम् - मयूरस्य नृत्यं कस्याः आराधना

5. प्रकृत्याः सन्निधौ वास्तविकं सुखं विद्यते ।

उत्तरम् - कस्याः सन्निधौ वास्तविकं सुखं विद्यते?

6. सः कृच्छ्रेण भारम् उद्वहति ।

उत्तरम् - सः कथम् भारम् उद्वहति?

7. चातक: वने वसति ।

उत्तरम् - चातकः कुत्र वसति 

8. संसारे विद्वांसः ज्ञानचक्षुर्भिः नेत्रवन्तः कथ्यन्ते।     

उत्तरम् -  संसारे के ज्ञानचक्षुर्भिः नेत्रवन्तः कथ्यन्ते ??

 

9. पाषाणीसभ्यतायां लतातरुगुल्मा: प्रस्तरतले पिष्टाः सन्ति ।

उत्तरम् - पाषाणीसभ्यतायां के प्रस्तरतले पिष्टाः सन्ति ?

 

10. धेनूनाम् माता सुरभिः आसीत्द्ध ।

उत्तरम् - कस्याम माता सुरभिः आसीत् ?

 

11. करुणापरो गृही तस्मै आश्रयं प्रायच्छत् ।

उत्तरम् - करुणापरो गृही कस्मै आश्रयं प्रायच्छत्?

 

12. मालाकार: तोयैः तरोः पुष्टिं करोति ।

उत्तरम् - मालाकार: कैः तरोः पुष्टिं करोति ?

 

 

प्रश्न 34. अधोलिखितानि वाक्यानि कः कम् प्रति कथयति ?

अ.

1. त्वं वनराजः भवितुं तु सर्वथाऽयोग्यः ।

2. स्वामिन् ! यत्रास्ते सा धूती तत्र गम्यताम्।

3. तस्या द्वे नाम्नी ।

उत्तरम् -

कः                  कम् प्रति

1. एक वानरः              सिंह: प्रति

2. जम्बुक:                व्याघ्रः प्रति

3. लवः                  विदूषकम् प्रति

 

ब.

1. रे रे धूर्त त्वया दत्तं मह्यं व्याघ्नत्रयं पुरा ।

2. यदि एवं तर्हि मां निजगले बद्ध्वा चल-सत्वरम् ।

3. जानाम्यहं तस्य नामधेयम्।

 

उत्तरम् -

कः                      कम् प्रति

1. बुद्धिमती                              जम्बुकं प्रति

2. जम्बुक:                              व्याघ्रः प्रति

3. कुशः                                  रामम् प्रति

 

 

 

 

स.

1. तूष्णीं भव । कथं त्वं योग्यः वनराजपदाय ?

2. तस्य मृतशरीरं राजमार्गं निकषा वर्तते ।

3. गच्छ, गच्छ जम्बुक ।

 

उत्तरम् -

कः                 कम् प्रति

1. मयूर:                       वानर: प्रति

2. कर्मचारी                 न्यायाधीशः प्रति

3. व्याघ्रः                     जम्बुकः प्रति

 

 

 

प्रश्न 35. प्रश्नपत्रे समागतान् श्लोकान् विहाय स्वपाठ्य- प्राच पुस्तकस्य सुभाषितएकं लिखत ।

 

उत्तरम् –

1.    क्रोधो हि शत्रुः प्रथमो नराणां, देहस्थितो देहविनाशनाय ।

यथास्थितः काष्ठगतो हि वह्निः, स एव वह्निर्दहते शरीरम् । । 


2.    आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।

नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ॥

 

 

प्रश्न 36. अधोलिखितेषु अशुद्ध वाक्यानां शुद्धिः करणीया (केचित द्वै) -

अ.

1. सैनिक: अश्वेन पतति । 

उत्तरम् – सैनिकः अश्वात् पतति ।

 

2. हिमालयेन/हिमालये/गङ्गा प्रभवति । 

उत्तरम्– हिमालयात् गङ्गा प्रभवति ।

 

3. शिवं नमः।        

उत्तरम् – शिवाय नमः ।

 

4. माता बालकं दुग्ध ददाति । 

उत्तरम् – माता बालकाय दुग्धं ददाति ।।

 

ब.

1. श्री रामः राम/रामस्य नमः ।    

उत्तरम् – श्री रामायः नमः ।

 

2. सीता रामस्य सह वनं गच्छति । 

उत्तरम् – सीता रामेण सह वनं गच्छति ।

 

3. बालक:/अहम्/माम्/मम दुग्धं/मोदकं रोचते ।

उत्तरम् – मह्यं बालकः दुग्धं/मोदकं रोचते ।

.

1. सः अध्ययनं गच्छति । 

उत्तरम् – सः अध्ययनाम गच्छति ।

 

2. त्वम मित्रस्य सह गच्छति । 

उत्तरम् – त्वम मित्रेण सह गच्छति ।

 

3. वृक्षेषु खगाः कूजति । 

उत्तरम् – वृक्षेषु खगाः कूजन्ति ।

 

4. रामः सर्वं विभेति । 

उत्तरम् – रामः सर्पात् विभेति ।

प्रश्न 37. प्रदत्ते शब्दैः रिक्तस्थानपूर्ति कुरुत - (कैचित द्वै )

.

( परमो, स्थितप्रज्ञः, एव, बहिः )

1. पर्यावरणस्य संरक्षणम् .................प्रकृतेः आराधना ।

 

2. भूकम्पित-समये गमनमेंव............... उचितं भवति ।

 

3. बकः अविचलः................... इव तिष्ठति ।

 

4. आचार: ....................धर्मः।

 

उत्तरम् - 1. एव, 2. बहि:, 3. स्थितप्रज्ञः, 4. परमो ।

 

ब.

(आत्मश्लाघाहीनः, मेध्यामेध्यभक्षकः, पादध्वनिना, भृशम्)

1. इदानीं वायुमण्डलं................. प्रदूषितमस्ति ।

 

2. चौरस्य............ प्रबुद्धः अतिथिः ।

 

3. काकः............... भवति ।

 

4. उलूक:..................पदानिर्लिप्तः चासीत्।

 

 

उत्तरम् - 1. भृशम्, 2. पादध्वनिना, 3. मेध्यामेध्यभक्षकः, 4. आत्मश्लाघाहीनः ।

 

स.

( तोयैः, गृहात्, अस्मिन्, यथासमयम् )

1. सर्वेषामेव महत्त्वं विद्यते............................।

 

2. .......................चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे ।

 

3. सः................................. निष्क्रम्य बहिरगच्छत् ।

 

4. मालाकार:........................ तरोः, पुष्टिं करोति ।

 

उत्तरम् - 1. यथासमयम्, 2. अस्मिन्, 3. गृहात्, 4. तोयैः।

 

द.

(अत्र, न्यायाधिकारिणं, पिकः, अहिभुक् )

1. मयूरः………………… इति नाम्नाऽपि ज्ञायते ।

 

2. ........................परभृत् अपि कथ्यते।

 

3. तौ ...............................प्रति प्रस्थितौ ।

 

4. ...........................जीवनं दुर्वहम् अस्ति।

 

उत्तरम् - 1. अहिभुक्, 2. पिक:, 3. न्यायाधिकारिणं, 4. अत्र ।

 

प्रश्न 38. अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयते -

अ.

(1) व्याघ्रः व्याघ्रमारीइयमिति मत्वा पलायितः ।

(2) मार्गे सा एकं व्याघ्रम् अपश्यत्।

(3) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-अधुना एकमेव व्याघ्र विभज्य भुज्यताम् ।

(4) बुद्धिमती पुत्रद्वयेन उपेता पितुर्गहं प्रति चलिता।

(5) त्वं मानुषात् विभेषि।

उत्तरम् –

(1) बुद्धिमती पुत्रद्वयेन उपेता पितुगृहं प्रति चलिता ।

(2) मागें सा एकं व्याघ्रम् अपश्यत् ।

(3) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-अधुना एकमेव व्याघ्रं विभज्य भुज्यताम् ।

(4) व्याघ्रः व्याघ्रमारी इयमिति इति मत्वा पलायितः।

(5) त्वं मानुषात् विभेषि ।

ब.

(1) तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः जवेन गन्तुमशक्तश्चासीत् ।

(2) कश्चित् कृषकः बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्।

(3) सः ऋषभः हलमूढ्वा गन्तुमशक्तः क्षेत्रे पपात ।

(4) अतः कृषकः तं दुर्बलं वृषभं तोदनेन नदन् अवर्तत।

(5) क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारम् यत्नमकरोत् ।

उत्तरम् –

(1) कश्चित् कृषक: बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्।

(2) तयो: बलीवर्दयोः एकः शरीरेण दुर्बलः जवेन गन्तुमशक्तश्चासीत् ।

(3) अतः कृषकः तं दुर्बलं वृषभं तोदनेन नुदन् अवर्तत ।

(4) सः ऋषभः हलमूवा गन्तुमशक्त: क्षेत्रे पपात ।

(5) क्रुद्धः कृषीवल: तमुत्थापयितुं बहुवारम् यत्नमकरोत् ।

प्रश्न 39. वाच्य परिवर्तनं कृत्वा लिखत (केचित द्वै)

अ.

1. क्रुद्धः सिंहः इतस्ततः धावति गर्जति च ।

उत्तरम् – क्रुद्धेन सिंहेन इतस्तत: धाव्यते गर्ज्यते च । 

2. कः छायां निवारयति ।

उत्तरम् – केन छाया निवार्यते?

3. सः फलानि खादितवान् । 

उत्तरम् – तेन फलानि खादितानि ।

 

ब.

1. तेन एव वद्दिना शरीरं दह्यते । 

उत्तरम् - एषः एव वहिनः शरीरं दहते ।

2. रामेण गृहं गम्यते । 

उत्तरम् – रामः गृहं गच्छति ।

3. पशुः उदीरितम् अर्थ गृह्णाति । 

उत्तरम् - पशुना उदीरितः अर्थ: गृह्यते ।

 

 

प्रश्न 40- मनुष्याणां महान् रिपुः कः?

उत्तरम् - आलस्यं ।




कक्षा 10 वीं संस्कृत  2 अंकीय प्रश्नोत्तर पीडीएफ़ लिंक 
    👇👇👇👇👇👇👇👇👇👇       
       

Jankari Teach

Post a Comment

Please do not enter any spam link in comment box.

Previous Post Next Post